Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 7 सन्धिः
अभ्यासः
(क) अ, आ + अ, आ = आ
सूर्य + आपते = ………….. (…………..)
लोभ + आविष्टा = ………….. (…………..)
आगतास्ति = …………….. + ……………….. (…………..)
एव + अस्य = ………….. (…………..)
पूर्वार्द्धः = …………….. + ……………….. (…………..)
उत्तर:
सूर्य + आपते = सूर्यापते (अ+आ = आ)
लोभ + आविष्टा = लोभाविष्टा (अ+आ = आ)
आगतास्ति = आगता + अस्ति (आ+अ = आ)
एव + अस्य = एवास्य (अ+अ = आ)
पूर्वार्द्धः = पूर्व + अर्द्ध (अ+अ = आ)
(ख) इ, ई + इ, ई = ई
अति + इव = …………… (…………..)
नदी + इयम् = …………… (…………..)
कपि + ईदृशः = …………… (…………..)
लष्वीति = ……………. + ……………….. (…………..)
कपीन्द्रः’ = ……………. + ……………….. (…………..)
उत्तर:
अति + इव = अतीव (इ+इ=ई)
नदी + इयम् = नदीयम् (ई+इ=ई)
कपि + ईदृशः = कपीदृशः (इ+ई=ई)
लष्वीति = लध्वी + इति (ई+इ=ई)
कपीन्द्रः’ = कपि + इन्द्रः (इ+इ=ई)
(ग) उ, ऊ + उ, ऊ = ऊ
गुरु + उचितम् = …………… (…………..)
भानु + उदयः = …………… (…………..)
‘लघुर्मिः = …………….. + ……………….. (…………..)
भू + उर्ध्वम् = …………… (…………..)
साधूपदेशः = …………….. + ……………….. (…………..)
उत्तर:
गुरु + उचितम् = गुरूचितम् (उ+उ = ऊ)
भानु + उदयः = भानूदयः (उ+उ = ऊ)
‘लघुर्मिः = लघु + ऊर्मिः (उ ऊ = ऊ)
भू + उर्ध्वम् = भूर्ध्वम् (ऊ+उ = ऊ)
साधूपदेशः = साधु + उपदेशः (उ+उ = ऊ)
(घ) ऋ, ॠ + ऋ ,ॠ = ॠ
पितृ + ऋणम् = …………… (…………..)
मातृ + ऋद्धिः = …………… (…………..)
भ्रातृणम् = …………….. + ……………….. (…………..)
उत्तर:
पितृ + ऋणम् = पितृणम् (ऋ + ऋ = ॠ)
मातृ + ऋद्धिः = मातृद्धिः (ॠ + ॠ = ॠ)
भ्रातृणम् = भ्रातृ + ऋणम् (ॠ + ॠ= = ॠ)
(क) अ आ + इ, ई = ए
अनेन + इति = ……………. (…………..)
यथा + इच्छया = ……………. (…………..)
मातेव = …………….. + ……………….. (…………..)
लतेयम् = …………….. + ……………….. (…………..)
उत्तर:
अनेन + इति = अनेनेति (अ+इ = ए)
यथा + इच्छया = यथेच्छया (आ+इ = ए)
मातेव = माता + इव (आ+इ = ए)
लतेयम् = लता + इयम् (आ+इ = ए)
(ख) अ, आ + उ, ऊ = ओ
वृक्षस्य + उपरि = ……………. (…………..)
सूर्योदयात् = …………….. + ……………….. (…………..)
घृत + उत्पत्तिः = ……………. (…………..)
मानवोचितम् = …………….. + ……………….. (…………..)
गृह + उद्यानम् = ……………. (…………..)
उत्तर:
वृक्षस्य + उपरि = वृक्षस्योपरि (अ+उ = ओ)
सूर्योदयात् = सूर्य + उदयात् (अ+उ = ओ)
घृत + उत्पत्तिः = घृतोत्पतिः (अ+उ = ओ)
मानवोचितम् = मानव + उचितम् (अ+उ = ओ)
गृह + उद्यानम् = गृहोद्यानम् (अ+उ = ओ)
(ग) अ, आ + ऋ, ऋ = अर्
महा + ऋषिः = ……………. (…………..)
देवर्षिः = …………….. + ……………….. (…………..)
वसन्त + ऋतुः = ……………. (…………..)
वर्षतुः = …………….. + ……………….. (…………..)
उत्तर:
महा + ऋषिः = महर्षिः (आ+ऋ=अर्)
देवर्षिः = देव + ऋषिः (अ+ऋ=अर्)
वसन्त + ऋतुः = वसन्तर्तुः (अ=ऋ=अर्)
वर्षतुः = वर्षा + ऋतुः (आ+ऋ=अर्)
आद् गुणः इति सूत्रेण अ=आ=वर्णयोः इ.ई उ,ऊ/ऋ, ऋ वर्णाभ्यां सह मेलनेन क्रमश:=ऐ, ओ, अर् इति भवन्ति। एषः गुणसन्धिः इति कथ्यते।
(क) अ, आ + ए, ऐ = ऐ
गत्वा + एव = …………….. (…………..)
एव + एनम् = …………….. (…………..)
क्षणेनैव = …………….. + ……………….. (…………..)
न + एतादृशः = …………….. (…………..)
महैरावतः = …………….. + ……………….. (…………..)
उत्तर:
गत्वा + एव = गत्वैव (आ+ए=ऐ)
एव + एनम् = एवैनम् (अ+ए=ऐ)
क्षणेनैव = क्षणेन + एव (अ+ए=ऐ)
न + एतादृशः = नैतादृशः (अ+ए=ऐ)
महैरावतः = महा + ऐरावतः (आ=ऐ=ऐ)
(ख) अ, आ + ओ, औ = औ
जल + ओघः = ……………… (…………..)
तव + औदार्यम् = ……………… (…………..)
वनौषधिः = ……………… + ……………. (…………..)
महा + ओत्सुक्येन = ……………… (…………..)
जनौघः = ……………… + ………………. (…………..)
उत्तर:
जल + ओघः = जलौघः (अ+ओ = औ)
तव + औदार्यम् = तवौदार्यम् (अ+औ=औ)
वनौषधिः = वन + ओषधिः (अ+ओ औ)
महा + ओत्सुक्येन = महौत्सुक्येन (आ+ओ=औ)
जनौघः = जन + ओधः (अ ओ=औ)
‘वृद्धिरेचि’ इति सूत्रानुसारेण अ, आ वर्णयोः क्रमशः ए.ऐ/ओ, औ वर्णाभ्याम् सह मेलने जाते क्रमश: ‘ऐ’ ‘औ’ इति भवति। एषः ‘वृद्धिसन्धिः’ इति कथ्यते।
अधिकारः = (अधि + …………. )
आचारः = (आ + …………. )
अधिगमः = (अधि + …………. )
आचार: = (आ + …………. )
अधिकरणः = (………. + करण: )
आहारः = (आ + …………. )
अधिरोहति = (………… +.रोहति )
आगमनम्: = (आ + …………. )
उत्तर:
अधिकारः = (अधि + कारः)
आचारः = (आ + चारः)
अधिगमः = (अधि + गमः)
आचार: = (आ + धारः)
अधिकरणः = (अधि + करण:)
आहारः = (आ + हारः)
अधिरोहति = (अधि + रोहति)
आगमनम्: = (आ + गमनम्)
(क) इ, ई + असमान=स्वरः = इ, ई स्थाने य् + स्वरः
प्रति + अवदत् = …………… (…………..)
यदि + अहम् = …………… (…………..)
तानि + एव = …………… (…………..)
पर्यावरणम् = ……………. + …………….. (…………..)
इत्यवदत् = ……………. + …………….. (…………..)
उत्तर:
प्रति + अवदत् = प्रत्यवदत् (इ+अ=य)
यदि + अहम् = यद्यहम् (इ+अ=य)
तानि + एव = तान्येव (इ+ए=ये)
पर्यावरणम् = परि + आवरणम् (इ+आ=या)
इत्यवदत् = इति + अवदत् (इ+अ=य)
(ख) उ, ऊ + असमानः स्वरः = उ, ऊ स्थाने व् + स्वरः
खलु + अयम् = ……………. (…………..)
द्वौ + अपि = …………….. (…………..)
गुणेष्वेव = ……………. + …………….. (…………..)
विरमन्तु + एते = ……………. (…………..)
स्वागतम् = ……………. + …………….. (…………..)
उत्तर:
खलु + अयम् = खल्वयम् (उ+अ=व)
द्वौ + अपि = द्वावपि (औ+अ=आव)
गुणेष्वेव = गुणेषु + एव (उ+ए=वे)
विरमन्तु + एते = विरमन्त्वेते (उ+ए=वे)
स्वागतम् = सु + आगतम् (उ+आ: = सुवा)
(ग) ऋ, ॠ + असमानः स्वरः = स्थाने र् + स्वरः
पितृ + आदेशः = पित्रादेशः (ऋ+आ=रा)
मात्राज्ञा = ……………. + …………….. (…………..)
भ्रातृ + इच्छा = …………….. (…………..)
कर्तृ + उपदेशः = …………….. (…………..)
पित्रनुमतिः = …………….. + …………….. (…………..)
उत्तर:
पितृ + आदेशः = पित्रादेशः (ऋ+आ=रा)
मात्राज्ञा = मात् + आदेशः (ऋ+आ=रा)
भ्रातृ + इच्छा = भ्रातृच्छा (ऋा+इ=रि)
कर्तृ + उपदेशः = कर्चुपदेशः (ऋ:+उ=रु)
पित्रनुमतिः = पित् + अनुमतिः (ऋ+अ=र)
‘इको यणचि’ सूत्रानुसारम् इ. ई, ऊ/ऋ. ऋ स्वराणाम् असमानस्वरेण सह मेलनेन इ. ई, ऊ/ऋ/ गवर्णानां स्थाने क्रमशः य.व.र इति भवन्ति, परवर्ती स्वरः च एतैः सह मात्रारूपेण प्रयुज्यते।
त्वम् + यासि = ……………………(………………)
अहम् + इच्छामि = ……………………(………………)
किम् + कथयति = ……………………(………………)
अयम् + राजा = ……………………(………………)
माम् + मुञ्च = ……………………(………………)
कथमागतः = ……………………(………………)
अवम् + ……………………(………………)
हर्तुम् + इच्छति = ……………………(………………)
सन्ध्याम् + यावत् = ……………………(………………)
उत्तर:
त्वम् + यासि = त्वं यासि (सन्धिः)
अहम् + इच्छामि = अहमिच्छामि (संयोगः)
किम् + कथयति = किं कथयति (सन्धिः)
अयम् + राजा = अयं राजा (सन्धिः)
माम् + मुञ्च = मां मुञ्च (सन्धिः)
कथमागतः = कथम् + आगतः (संयोगः)
अवम् + राजा = अयं राजा (सन्धिः)
हर्तुम् + इच्छति = हर्तुमिच्छति (संयोगः)
सन्ध्याम् + यावत् = सन्ध्यां यावत् (सन्धिः)
‘मोऽनुस्वारः’ इति सूत्रानुसार ‘म्’ इति वर्णस्य पश्चात् यदि कोऽपि व्यन्जनवर्णः भवति तर्हि | ‘म’ वर्णस्य स्थाने अनुस्वारः भवति।
अभ्यासः
हिताहितम् = …………… + …………………..
पक्षोमोत्तरम = …………… + …………………..
वृथा + अटनम् = ………………….
इति + उभी = ………………….
नमाम्येनम् = …………… + …………………..
वृकोदरेण = …………… + …………………..
राजमार्गेण + एव = ………………….
इहागतः = …………… + …………………..
पूर्व + इतरम् = ………………….
वदतीति = …………… + …………………..
तव + औषधम् = ………………….
राजर्षिः = …………… + …………………..
अत्रान्तरम् = …………… + …………………..
अहम् + इति = ………………….
खलु+ एषः = ………………….
साधूक्तम् = …………… + …………………..
मातृ + ऋणम् = ………………….
उत्तर:
हिताहितम् = हित + अहितम्
पक्षोमोत्तरम = पश्चिम + उत्तरम्
वृथा + अटनम् = वृथारनम्
इति + उभी = इत्युभो
नमाम्येनम् = नमामि + एनम्
वृकोदरेण = वृक + उदरेण
राजमार्गेण + एव = राजमार्गेणैव
इहागतः = इह + आगतः
पूर्व + इतरम् =पूर्वतरम्
वदतीति = वदति. + इति
तव + औषधम् = तवौषधम्
राजर्षिः = राजा + ऋषिः
अत्रान्तरम् = अत्र + अन्तरम्
अहम् + इति = अहमिति
खलु+ एषः = खल्वेषः
साधूक्तम् = साधु + उक्तम्
मातृ + ऋणम् = मातृणम्